A 331-4 Padmapurāṇa
Manuscript culture infobox
Filmed in: A 331/4
Title: Padmapurāṇa
Dimensions: 25.5 x 9 cm x 51 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1150
Remarks:
Reel No. A 331/4
Inventory No. 42167
Title Kārttikamāhātmya
Remarks assigned to the Padmapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, damaged fol. 1v and illegible
Size 25.5 x 9.0 cm
Binding Hole
Folios 51
Lines per Folio 7–8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1150
Manuscript Features
Damaged fol. of 24v is misplaced on the exposure 2
Excerpts
Beginning
/// śriyaḥpatim athābhyarcya gate devarṣisatame |
harṣotphullānanā satyā vāsudevam athāvravīt ||
dhanyā 'smi kṛta///[kṛtyāsmi sa](2)phalaṃ jīvitaṃ ca me ||
majjanmani nidānau ca dhanyau tau pitarau mama ||
yau māṃ trailokyasubhagāṃ, janayāmāsatur dhruvaṃ |
ṣoḍaśa///[strisahasrā](3)ṇāṃ vallabhāhaṃ yatas tava ||
yasmān mayādipuruṣaḥ kalpavṛkṣasamanvitaḥ ||
yathoktavidhinā samyak nāradāya samarpi(4)///[taḥ] (fol. 1r1–4)
Sub-colophon
iti śrīpadmapurāṇe kārttikamāhātmye aśva(6)tthavaṭaprasaṃśaṃśanaṃnāmāṣṭāviṃśodhyāyaḥ || || (fol. 49r5–6)
End
mūle viṣṇus tvaci rudraḥ stambhamadhye prajāpatiḥ ||
patreṣu sarvvadevāś ca vṛkṣarāja namo stu te |
aśva(7)tthapuṇyavṛkṣāṇāṃ vāsudevātmakaprabhuḥ ||
pitṛṇāṃ jaladānena tṛptirbhavati śāśvatī |
dṛṣṭa(8)ś ca harate pāpaṃ smṛtvā puṇyaṃ ca varddhayet ||
pradakṣiṇe labhellakṣmīṃ vṛkṣarājo namo stu te || (!)
prada- (fol. 51v6–8)
Microfilm Details
Reel No. A 331/4
Date of Filming 26-04-1972
Exposures 57
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fol. 3v–4r, 13v–14r and 45v–46r
Catalogued by JU/MS
Date 09-05-2006