A 331-4 Padmapurāṇa

Manuscript culture infobox

Filmed in: A 331/4
Title: Padmapurāṇa
Dimensions: 25.5 x 9 cm x 51 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1150
Remarks:

Reel No. A 331/4

Inventory No. 42167

Title Kārttikamāhātmya

Remarks assigned to the Padmapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged fol. 1v and illegible

Size 25.5 x 9.0 cm

Binding Hole

Folios 51

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1150

Manuscript Features

Damaged fol. of 24v is misplaced on the exposure 2

Excerpts

Beginning

/// śriyaḥpatim athābhyarcya gate devarṣisatame |
harṣotphullānanā satyā vāsudevam athāvravīt ||

dhanyā 'smi kṛta///[kṛtyāsmi sa](2)phalaṃ jīvitaṃ ca me ||
majjanmani nidānau ca dhanyau tau pitarau mama ||

yau māṃ trailokyasubhagāṃ, janayāmāsatur dhruvaṃ |
ṣoḍaśa///[strisahasrā](3)ṇāṃ vallabhāhaṃ yatas tava ||

yasmān mayādipuruṣaḥ kalpavṛkṣasamanvitaḥ ||
yathoktavidhinā samyak nāradāya samarpi(4)///[taḥ] (fol. 1r1–4)

Sub-colophon

iti śrīpadmapurāṇe kārttikamāhātmye aśva(6)tthavaṭaprasaṃśaṃśanaṃnāmāṣṭāviṃśodhyāyaḥ ||    || (fol. 49r5–6)

End

mūle viṣṇus tvaci rudraḥ stambhamadhye prajāpatiḥ ||
patreṣu sarvvadevāś ca vṛkṣarāja namo stu te |

aśva(7)tthapuṇyavṛkṣāṇāṃ vāsudevātmakaprabhuḥ ||
pitṛṇāṃ jaladānena tṛptirbhavati śāśvatī |

dṛṣṭa(8)ś ca harate pāpaṃ smṛtvā puṇyaṃ ca varddhayet ||
pradakṣiṇe labhellakṣmīṃ vṛkṣarājo namo stu te || (!)

prada- (fol. 51v6–8)

Microfilm Details

Reel No. A 331/4

Date of Filming 26-04-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 3v–4r, 13v–14r and 45v–46r

Catalogued by JU/MS

Date 09-05-2006